वांछित मन्त्र चुनें
देवता: अग्निः ऋषि: विरुपः छन्द: गायत्री स्वर: षड्जः

अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ । वर्धा॑ नो॒ अम॑व॒च्छव॑: ॥

अंग्रेज़ी लिप्यंतरण

anyam asmad bhiyā iyam agne siṣaktu ducchunā | vardhā no amavac chavaḥ ||

पद पाठ

अ॒न्यम् । अ॒स्मत् । भि॒यै । इ॒यम् । अग्ने॑ । सिस॑क्तु । दु॒च्छुना॑ । वर्ध॑ । नः॒ । अम॑ऽवत् । शवः॑ ॥ ८.७५.१३

ऋग्वेद » मण्डल:8» सूक्त:75» मन्त्र:13 | अष्टक:6» अध्याय:5» वर्ग:26» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:13


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अग्ने) हे सर्वाधार (देव) दिव्यगुणसम्पन्न ईश ! (कृष्टयः) प्रजागण (ओजसे) बलप्राप्ति करने के लिये (ते) तुमको (नमः+गृणन्ति) नमस्कार करते हैं। वह तू (अमैः) अपने नियमों से (अमित्रम्) जगत् के शत्रुओं को (अर्दय) दूर कर ॥१०॥
भावार्थभाषाः - प्रत्येक आदमी को उचित है कि वह परस्पर द्रोह की चिन्ता से अलग रहे, तब ही जगत् के शत्रुसमूह चूर्ण हो सकते हैं ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अग्ने=सर्वाधार ! हे देव=दिव्यगुणसम्पन्न ! कृष्टयः=प्रजाः। ओजसे=बलाय। ते=तुभ्यम्। नमः+गृणन्ति=नमः शब्दमुच्चारयन्ति। स त्वम्। अमैः=स्वनियमैः। अमित्रं= संसारशत्रुम्। अर्दय=विनाशय ॥१०॥